वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: सिकता निवावरी छन्द: जगती स्वर: निषादः काण्ड:

आ꣡ नः꣢ सोम सं꣣य꣡तं꣢ पि꣣प्यु꣢षी꣣मि꣢ष꣣मि꣢न्दो꣣ प꣡व꣢स्व꣣ प꣡व꣢मान ऊ꣣र्मि꣡णा꣢ । या꣢ नो꣣ दो꣡ह꣢ते꣣ त्रि꣢꣫रह꣣न्न꣡स꣢श्चुषी क्षु꣣म꣡द्वाज꣢꣯व꣣न्म꣡धु꣢मत्सु꣣वी꣡र्य꣢म् ॥११५४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा । या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥११५४॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । नः꣣ । सोम । सं꣡यत꣢म् । स꣣म् । य꣡त꣢꣯म् । पि꣣प्यु꣡षी꣢म् । इ꣡ष꣢꣯म् । इ꣡न्दो꣢꣯ । प꣡व꣢꣯स्व । प꣡व꣢꣯मानः । ऊ꣣र्मि꣡णा꣢ । या । नः꣣ । दो꣡ह꣢꣯ते । त्रिः । अ꣡ह꣢꣯न् । अ । ह꣣न् । अ꣡स꣢꣯श्चुषी । अ । स꣣श्चुषी । क्षुम꣢त् । वा꣡ज꣢꣯वत् । म꣡धु꣢꣯मत् । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११५४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1154 | (कौथोम) 4 » 2 » 7 » 3 | (रानायाणीय) 8 » 4 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्वी, आनन्द-रस से भिगोनेवाले, (पवमान) पवित्रतादायक, (सोम) रस के भण्डार, जगत्स्रष्टा परमात्मन् ! आप (नः) हमारे लिए (संयतम्) सुबद्ध, (पिप्युषीम्) अतिशय समृद्ध (इषम्) अभीष्ट सम्पत्ति को (ऊर्मिणा) तरङ्गरूप में (पवस्व) प्रवाहित कीजिए, (या) जो सम्पत्ति (असश्चुषी) बिना प्रतिबन्ध के (नः) हमारे लिए (अहन्) दिन में (त्रिः) तीन बार अर्थात् सोमयाग के तीनों सवनों में (क्षुमत्) निवासगृह से युक्त, (वाजवत्) अन्न, धन, विज्ञान से युक्त, (मधुमत्) मधुर (सुवीर्यम्) श्रेष्ठ वीरता से युक्त फल को (दोहते) दुहे, प्रदान करे ॥३॥

भावार्थभाषाः -

परमेश्वर की कृपा से हम पुरुषार्थी लोग अधिकाधिक भौतिक और आध्यात्मिक सम्पत्ति प्राप्त करें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्विन्, आनन्दरसेन क्लेदक, (पवमान) पवित्रतादायक (सोम) रसागार जगत्स्रष्टः परमात्मन् ! त्वम् (नः) अस्मभ्यम् (संयतम्) सुबद्धाम्, (पिप्युषीम्) अतिशयेन प्रवृद्धाम् (इषम्) अभीष्टसंपत्तिम् (ऊर्मिणा) तरङ्गेण (पवस्व) प्रवाहय, (या) सम्पत्तिः (असश्चुषी) अप्रतिबन्धा सती। [सश्चतिः गतिकर्मा। निघं० २।१४।] (नः) अस्मभ्यम् (अहन्) अहनि (त्रिः) त्रिवारम्, सोमयागस्य त्रिष्वपि सवनेषु (क्षुमत्) निवासगृहयुक्तम्, (वाजवत्) अन्नधनविज्ञानयुक्तम्, (मधुमत्) मधुरम्, (सुवीर्यम्) सुवीर्योपेतं फलम् (दोहते) दुग्धाम्। [दुह प्रपूरणे, लेट्] ॥३॥

भावार्थभाषाः -

परमेश्वरकृपया पुरुषार्थिनो वयम् प्रचुरप्रचुरां भौतिकीमाध्यात्मिकीं च सम्पदं प्राप्नुयाम ॥३॥

टिप्पणी: १. ऋ० ९।८६।१८, ‘संयन्तं॑’, ‘पव॑मानो अ॒स्रिध॑म्’ इति पाठः।